Final Test Course 5 - Subhashitam Samskritam
Final Test Course 5 - Subhashitam Samskritam
Total points45/50
'सुभाषितं-संस्कृतम्'-वर्गस्य अन्तिम-स्तर-परीक्षानिमित्तम् इदं प्रश्नपत्रम्।

आहत्य - 50 अङ्काः ।

This is Course 5 Final test for participants of IITR Sanskrit Club & Samskrita Bharati organized Subhashitam Samskritam initiative.

The test is of 50 marks in all.
0 of 0 points
Your Registered Email Address (enter the one you have registered for the course with) *
Your Registration Number in the format SS1CXXXXX (Write the complete id as you can find on your Course 1 Certificate). *
खण्डः "क" - Part 1
10 of 10 points
यथायोग्यं चिनोतु |
1. मनसि वचसि काये निजहृदि - अत्र का विभक्तिः?
1/1
2. पूर्वपदार्थप्रधानः समासः कः?
1/1
3. उत्तरपदार्थप्रधानः समासः कः?
1/1
4. अन्यपदार्थप्रधानः समासः कः?
1/1
5. 'न उपस्थितिः' - अत्र समस्तपदं किम्?
1/1
6. 'सपुत्रः' - विग्रह कः?
1/1
7. 'श्वेतकमलम् '- विग्रहः कः?
1/1
8. 'गङ्गायाः समीपम्'- अत्र कः समासः?
1/1
9. 'कृष्णश्रितः' - विग्रहः कः?
1/1
10. 'त्रिभुवनम्' - विग्रहः कः?
1/1
खण्डः "ख" - Part 2
8 of 10 points
यथायोग्यं चिनोतु |
11. 'मातापितरौ' - कः समासः?
1/1
12. 'पीताम्बरः' - विग्रहः कः?
1/1
13. कर्मधारयः कस्य समासस्य भेदः?
0/1
14. 'मेघश्यामः' - कः समासः?
1/1
15. 'विद्याधनम्' - कः समासः?
1/1
16. यथाक्रमम् - कः समासः?
1/1
17. वेदेषु पण्डितः - अत्र कः समासः? समस्तपदं किम्?
1/1
18. न नाममात्रेण करोत्यरोगम् - किम्?
1/1
19. वज्रम् इव कठोरम् - एतत् कस्य समासस्य उदाहरणम्?
0/1
20. दीर्घा रज्जुः - अत्र कः समासः साध्यः?
1/1
खण्डः "ग" - Part 3
10 of 10 points
यथायोग्यं चिनोतु |
21. चतुराननः कस्मिन् विषये चतुरः?
1/1
22. नवानां रात्रीणां समाहारः - समस्तपदं किम्?
1/1
23. द्विगुसमासस्य पूर्वपदं किं भवति?
1/1
24. वह्नेः सखा कः?
1/1
25. दुर्जनेन समं ----, --- चापि न कारयेत्।
1/1
26. सतां तु सङ्गः --- प्रदत्ते ।
1/1
27. कदा भुवनं प्रसन्नं भवति?
1/1
28. कति वृत्तयः सन्ति?
1/1
29. 'क्षन्तव्यः'-अत्र का वृत्तिः?
1/1
30. 'पितरौ' - अत्र का वृत्तिः?
1/1
खण्डः "घ" - Part 4
8 of 10 points
यथायोग्यं चिनोतु |
31. मूढः कः?
1/1
32. लोकनाथः षष्ठीतत्पुरुषे कः अर्थः?
1/1
33. पार्वतीपरमेश्वरौ - एतस्य विग्रहवाक्यं किम्?
1/1
34. दिगम्बरं वीक्ष्य समुद्रः किं ददौ?
0/1
35. वैष्णवम् - विग्रहवाक्यं लिखतु।
0/1
36. चिन्ता --- दहते। चिता --- दहते।
1/1
37. --- नो जननी प्रिया।
1/1
38. ---- पुरुषसिंहम् उपैति लक्ष्मीः।
1/1
39. वैराग्यतस्त्वाहृदयम् - पदच्छेदं करोतु।
1/1
40. गिरिशोऽनुमेने - अत्र कः सन्धिः?
1/1
खण्डः "ङ" - Part 5
9 of 10 points
यथायोग्यं चिनोतु |
41. के एव धीराः?
1/1
42. लोकहितम् -विग्रहवाक्यं किम्?
1/1
43. भूकम्पभयम् - विग्रहवाक्यं किम्?
1/1
44. भूतबलिः - विग्रहवाक्यं किम्?
1/1
45. मुनिपुङ्गवः - विग्रहवाक्यं किम्?
0/1
46. लोकः नाथः यस्य सः - समस्तपदं किम्? कः समासः?
1/1
47. तच्च - अत्र कः सन्धिः?
1/1
48. तदेव - पदच्छेदं कृत्वा सन्धेः नाम लिखतु।
1/1
49. गुरुर्ब्रह्मा - अत्र कः सन्धिः?
1/1
50. अर्थस्योपार्जनम् - पदच्छेदं कृत्वा सन्धेः नाम लिखतु।
1/1
पुष्टिकरणम् puṣṭikaraṇam
0 of 0 points
Confirmation Page
प्रेषणात् पूर्वम् अन्तिम-वारं कृपया सर्वाणि उत्तराणि परिशीलयतु । प्रेषणात् परं पुनः उत्तर-परिवर्तनं कर्तुं न शक्यते । निश्चयं कृत्वा "आम्" चिनोतु । Are you sure you want to submit the paper? Once you submit the paper you will not be able to edit your responses or retake the test again. *
This content is neither created nor endorsed by Google. - Terms of Service - Privacy Policy