Final Test Course 3 - Subhashitam Samskritam
Final Test Course 3 - Subhashitam Samskritam
Total points92/100
'सुभाषितं-संस्कृतम्'-वर्गस्य तृतीयस्तर-परीक्षानिमित्तम् इदं प्रश्नपत्रम्।

आहत्य - 100 अङ्काः ।

This is Course 3 Final test for participants of IITR Sanskrit Club & Samskrita Bharati organized Subhashitam Samskritam initiative.

The test is of 100 marks in all.
0 of 0 points
Your Registered Email Address (enter the one you have registered for the course with) *
first_name.last_name.as_shown_on_my_website@sakec.ac.in
Your Registration Number in the format SS1CXXXXX (Write the complete id as you can find on your Course 1 Certificate). *
खण्डः "क" - Part 1
10 of 10 points
सुभाषित-सम्बन्धिनः प्रश्नाः subhāṣita-sambadhinaḥ praśnāḥ
______ परसन्तापम् ________खलनम्रताम् । ______ parasantāpam ________khalanamratām ।________ सतां वर्त्म यत्स्वल्पमपि तद् बहु ॥ ________ satāṃ vartma yatsvalpamapi tad bahu ॥
1/1
विद्याविहीना न शोभन्ते ________इव किंशुकाः। vidyāvihīnā na śobhante ________iva kiṃśukāḥ।
1/1
राज्ञि धर्मिणि धर्मिष्ठा: ______, ______, ______, ______। rājñi dharmiṇi dharmiṣṭhā: ______, ______, ______, ______।
1/1
______ चानुशेते हि ______ चानुतिष्ठति । ______ cānuśete hi ______ cānutiṣṭhati ।अनुधावति ______ कर्म पूर्वकृतं नरम् I। anudhāvati ______ karma pūrvakṛtaṃ naram I।
1/1
प्रथमवयसि ______ तोयमल्पं ______, ______ निहितभारा नालिकेरा नराणाम् । prathamavayasi ______ toyamalpaṃ ______, ______ nihitabhārā nālikerā narāṇām ।
1/1
दृष्टिपूतं ______ पादं वस्त्रपूतं ______ जलम्। dṛṣṭipūtaṃ ______ pādaṃ vastrapūtaṃ ______ jalam। सत्यपूतं ______ वाचं मनःपूतं समाचरेत्।। satyapūtaṃ ______ vācaṃ manaḥpūtaṃ samācaret।।
1/1
न सा सभा यत्र न______ वृद्धा: वृद्धा: न ते ये न______धर्मम्। na sā sabhā yatra na______ vṛddhā: vṛddhā: na te ye na______dharmam। नासौ धर्मःयत्र न सत्यम् ______ न तत् सत्यं यत् छलेनानुविद्धम्।। nāsau dharmaḥyatra na satyam ______ na tat satyaṃ yat chalenānuviddham।।
1/1
व्ययतो______आयाति ______आयाति सञ्चयात्। vyayato______āyāti ______āyāti sañcayāt।
1/1
______फलमिच्छन्ति ______नेच्छन्ति मानवाः। ______phalamicchanti ______necchanti mānavāḥ।
1/1
नागुणी ______वेत्ति गुणी ______मत्सरी। nāguṇī ______vetti guṇī ______matsarī।
1/1
खण्डः "ख" - Part 2
7 of 7 points
उदाहरणं दृष्ट्वा उत्तरं ददातु। udāharaṇaṃ dṛṣṭvā uttaraṃ dadātu।
पठति --> पठितुं paṭhati --> paṭhituṃ
जानाति jānāti
1/1
ददाति dadāti
1/1
पश्यति paśyati
1/1
पृच्छति pṛcchati
1/1
शृणोति śṛṇoti
1/1
पतति patati
1/1
वन्दते vandate
1/1
खण्डः "ग" - Part 3
7 of 7 points
उदाहरणं दृष्ट्वा उत्तरं ददातु। udāharaṇaṃ dṛṣṭvā uttaraṃ dadātu।
पठति --> पठिष्यति paṭhati --> paṭhiṣyati
गच्छति gacchati
1/1
पिबति pibati
1/1
लिखति likhati
1/1
खादति khādati
1/1
पश्यति paśyati
1/1
क्रीडति krīḍati
1/1
मिलति milati
1/1
खण्डः "घ" - Part 4
5 of 5 points
कः लकारः? kaḥ lakāraḥ?
पठेत् --> कः लकारः? paṭhet --> kaḥ lakāraḥ?
1/1
अनयत्-->कः लकारः? anayat-->kaḥ lakāraḥ?
1/1
वदन्तु--> कः लकारः? vadantu--> kaḥ lakāraḥ?
1/1
आसीत्--> कः लकारः? āsīt--> kaḥ lakāraḥ?
1/1
भविष्यति --> कः लकारः? bhaviṣyati --> kaḥ lakāraḥ?
1/1
खण्डः "ङ" - Part 5
5 of 5 points
संस्कृतेन अनुवादं करोतु। saṃskṛtena anuvādaṃ karotu।
Let the children go to school.
1/1
Clothes fall down from hand.
1/1
Soldiers protect the country.
1/1
Tomorrow my brother will come.
1/1
I like Samskrita language.
1/1
खण्डः "च" - Part 6
5 of 7 points
यथायोग्यं चिनोतु | yathāyogyaṃ cinotu |
अस्ति, हसति, भवति -> एतानि अकर्मकक्रियापदानि वा? asti, hasati, bhavati -> etāni akarmakakriyāpadāni vā?
1/1
खादति, लिखति, वन्दते -> एतानि सकर्मकक्रियापदानि वा? khādati, likhati, vandate -> etāni sakarmakakriyāpadāni vā?
1/1
भ्रमति, धावति, निद्राति -> एतानि सकर्मकक्रियापदानि वा? bhramati, dhāvati, nidrāti -> etāni sakarmakakriyāpadāni vā?
0/1
नमामि, क्रीडामि, पचामि -> एतानि अकर्मकक्रियापदानि वा? namāmi, krīḍāmi, pacāmi -> etāni akarmakakriyāpadāni vā?
0/1
वन्दते, वर्धते, कम्पते -> एतानि परस्मैपदानि वा? vandate, vardhate, kampate -> etāni parasmaipadāni vā?
1/1
स्मरामि, करोमि, त्यजामि ->एतानि आत्मनेपदानि वा? smarāmi, karomi, tyajāmi -> etāni ātmanepadāni vā?
1/1
वर्तते, स्नाति, विद्यते -> एतानि आत्मनेपदानि वा? vartate, snāti, vidyate -> etāni ātmanepadāni vā?
1/1
खण्डः "छ" - Part 7
8 of 10 points
यथायोग्यं चिनोतु | yathāyogyaṃ cinotu |
अयोध्यायां ______राममन्दिरं भविष्यति । ayodhyāyāṃ ______rāmamandiraṃ bhaviṣyati ।
1/1
विद्यालये ______क्रीडाङ्गणं ______सभाङ्गणं ______ग्रन्थालयः च सन्ति। vidyālaye ______krīḍāṅgaṇaṃ ______sabhāṅgaṇaṃ ______granthālayaḥ ca santi।
1/1
मम ______भगिन्यः ____भ्रातरः च सन्ति। mama ______bhaginyaḥ ____bhrātaraḥ ca santi।
0/1
उद्याने —वृक्षाः ______लताः______पुष्पाणि च सन्ति। udyāne —vṛkṣāḥ ______latāḥ______puṣpāṇi ca santi।
1/1
संस्कृते ______लिङ्गानि ____वचनानि ____पुरुषाः च सन्ति। saṃskṛte ______liṅgāni ____vacanāni ____puruṣāḥ ca santi।
0/1
अहं______कैलाशपर्वतं, ______आकाशं ______चन्द्रं च अपश्यम्। ahaṃ______kailāśaparvataṃ, ______ākāśaṃ ______candraṃ ca apaśyam।
1/1
______क्रीडादक्षाः______दण्डेन कन्दुकं ताडयित्वा ______धावन्ति। ______krīḍadakṣāḥ______daṇḍena kandukaṃ tāḍayitvā ______dhāvanti।
1/1
नगरे ______भवनानि______देवालयाः______संगीतशाला च सन्ति। nagare ______bhavanāni______devālayāḥ______saṃgītaśālā ca santi।
1/1
_____वानरः ______नरस्य ______स्यूतं नयति। _____vānaraḥ ______narasya ______syūtaṃ nayati।
1/1
शुद्धं वाक्यं किम्? śuddhaṃ vākyaṃ kim?
1/1
खण्डः "ज" - Part 8
3 of 4 points
कर्मणिप्रयोगं करोतु । karmaṇiprayogaṃ karotu ।
बालकः क्रीडां क्रीडितवान् । bālakaḥ krīḍāṃ krīḍitavān ।
0/1
रमा पुस्तकं पठितवती । ramā pustakaṃ paṭhitavatī ।
1/1
भक्तः देवं पूजितवान् । bhaktaḥ devaṃ pūjitavān ।
1/1
कर्तरि प्रयोगे --------- कर्तारम् अनुसरति। kartari prayoge --------- kartāram anusarati।
1/1
खण्डः "झ" - Part 9
18 of 19 points
यथायोग्यं चिनोतु | yathāyogyaṃ cinotu |
यथायोग्यं चिनोतु | yathāyogyaṃ cinotu |
पुंलिङ्गम् puṃliṅgam
स्त्रीलिङ्गम् strīliṅgam
नपुंसकलिङ्गम् napuṃsakaliṅgam
Score
एका ekā
1/1
त्रयः trayaḥ
0/1
चतस्रः catasraḥ
1/1
एकः ekaḥ
1/1
त्रीणि trīṇi
1/1
द्वौ dvau
1/1
चत्वारः catvāraḥ
1/1
तिस्रः tisraḥ
1/1
चत्वारि catvāri
1/1
एकम् ekam
1/1
उचितं क्रियपदरूपं चितोतु | ucitaṃ kriyapadarūpaṃ citotu |
पठति paṭhati
दत्तः dattaḥ
आनयन्ति ānayanti
दास्यसि dāsyasi
पठिष्यथः paṭhiṣyathaḥ
आनेष्यथ āneṣyatha
अपठम् apaṭham
अपठाव apaṭhāva
दास्यामः dāsyāmaḥ
Score
सः पुस्तकं saḥ pustakaṃ
1/1
त्वं पुस्तकं tvaṃ pustakaṃ
1/1
युवां पुस्तकं yuvāṃ pustakaṃ
1/1
वयं पुस्तकं vayaṃ pustakaṃ
1/1
आवां पुस्तकं āvāṃ pustakaṃ
1/1
अहं पुस्तकं ahaṃ pustakaṃ
1/1
ते पुस्तकं te pustakaṃ
1/1
तौ पुस्तकं tau pustakaṃ
1/1
यूयं पुस्तकं yūyaṃ pustakaṃ
1/1
खण्डः "ञ" - Part 10
12 of 14 points
प्रातिपदिकं चिनोतु | - बालकः prātipadikaṃ cinotu | - bālakaḥ
1/1
यथायोग्यं चिनोतु | yathāyogyaṃ cinotu |
आसन् āsan
आस्ताम् āstām
आसीत् āsīt
Score
बालकः bālakaḥ
1/1
फलानि phalāni
1/1
महिले mahile
1/1
आगच्छति --> आ+गच्छति, प्रक्षालयति, विस्मरति --> ?? āgacchati -- > ā+gacchati, prakṣālayati, vismarati --> ??
1/1
छात्रेण ग्रन्थः ------- (पठति )। chātreṇa granthaḥ ------- (paṭhati )।
1/1
अर्चकेन देवाः ---------। arcakena devāḥ ---------।
0/1
अश्वेन धाव्यते। अश्वैः --------। aśvena dhāvyate। aśvaiḥ --------।
0/1
कर्तरि प्रयोगानुसारं योजयतु | kartari prayogānusāraṃ yojayatu |
प्रथमाविभक्तिः prathamāvibhaktiḥ
द्वितीयाविभक्तिः dvitīyāvibhaktiḥ
तृतीयाविभक्तिः tṛtīyāvibhaktiḥ
कर्तृपदम् अनुसरति kartṛpadam anusarati
कर्मपदम् अनुसरति karmapadam anusarati
Score
कर्ता kartā
1/1
कर्म karma
1/1
क्रिया kriyā
1/1
कर्मणि प्रयोगानुसारं योजयतु | karmaṇi prayogānusāraṃ yojayatu |
प्रथमाविभक्तिः prathamāvibhaktiḥ
द्वितीयाविभक्तिः dvitīyāvibhaktiḥ
तृतीयाविभक्तिः tṛtīyāvibhaktiḥ
कर्तृपदम् अनुसरति kartṛpadam anusarati
कर्मपदम् अनुसरति karmapadam anusarati
Score
कर्ता kartā
1/1
कर्म karma
1/1
क्रिया kriyā
1/1
खण्डः "ट" - Part 11
4 of 4 points
____ पुरुषस्य ____ puruṣasya
1/1
____ बालिका ____ bālikā
1/1
____ नगरे ____ nagare
1/1
युवकः कार्यालयं -------(गच्छति) यानस्य आरक्षणं करोति । yuvakaḥ kāryālayaṃ -------(gacchati) yānasya ārakṣaṇaṃ karoti ।
1/1
खण्डः "ठ" - Part 12
8 of 8 points
कथा kathā

एतस्मिन् खण्डे अधः दत्तं Youtube दृष्यमुद्रणं चालयतु, तत्र उक्तान् प्रश्नान् शृणोतु, विकल्पेभ्यः उचितम् उत्तरं चिनोतु ।
etasmin khaṇḍe adhaḥ dattaṃ Youtube dṛṣyamudraṇaṃ cālayatu, tatra uktān praśnān śṛṇotu, vikalpebhyaḥ ucitam uttaraṃ cinotu ।

In this part, play the below youtube video and then select right answers for the questions asked in the audio file.. https://www.youtube.com/watch?v=VF_kSfsllnY
कथा kathā
मित्रद्वयं कुत्र अगच्छत्? mitradvayaṃ kutra agacchat?
1/1
रामः काम् इच्छति स्म? rāmaḥ kām icchati sma?
1/1
विदेशे सोमः किम् अकरोत्? videśe somaḥ kim akarot?
1/1
के सोमस्य धनम् अहरन्? ke somasya dhanam aharan?
1/1
त्वं मन्त्रिस्थाने तिष्ठ इति कः अकथयत्? tvaṃ mantristhāne tiṣṭha iti kaḥ akathayat?
1/1
कः मन्त्री अभवत्? kaḥ mantrī abhavat?
1/1
सोमः किमर्थं रामस्य सेवकः अभवत्? somaḥ kimarthaṃ rāmasya sevakaḥ abhavat?
1/1
कथायाः नीतिः का? kathāyāḥ nītiḥ kā?
1/1
पुष्टिकरणम् puṣṭikaraṇam
0 of 0 points
Confirmation Page
प्रेषणात् पूर्वम् अन्तिम-वारं कृपया सर्वाणि उत्तराणि परिशीलयतु । प्रेषणात् परं पुनः उत्तर-परिवर्तनं कर्तुं न शक्यते । निश्चयं कृत्वा "आम्" चिनोतु । Are you sure you want to submit the paper? Once you submit the paper you will not be able to edit your responses or retake the test again. *
This content is neither created nor endorsed by Google. - Terms of Service - Privacy Policy